A 972-23 Mahāṣoḍhānyāsa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 972/23
Title: Mahāṣoḍhānyāsa
Dimensions: 37 x 10.3 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/686
Remarks:
Reel No. A 972-23 Inventory No. 33701
Title Mahāṣoḍhānyāsa
Author Śaṃkarānandanātha
Subject Śaivatantara
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 37.0 x 10.3 cm
Folios 9
Lines per Folio 9
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/686
Manuscript Features
Excerpts
Beginning
❖ śrīgurubhyo namaḥ ||
atha mahāṣoḍhānyāsaḥ ||
asya śrīparāprāsādamantrasya paraśaṃbhu (!) ṛṣiḥ avyaktagāyitrī cchandaḥ sarvvamaṃtreśvarīśrīparāmbā devatā (bhrāṃ) bījaṃ (klīṃ) śktiḥ (krūṃ) kīlakaṃ mam gurudevatāprasādasiddhyarthe jape viniyogaḥ (fol. 1v1–2)
End
mantrasiddhir bhavet tasya triṃśadvāreṇa maṇḍalāt ||
iti guhyam idaṃ devi tvāṃ śaye kulanāyake (!) ||
ity uktarītyā jatvā (!) japaṃ śrīgurūve (!) nivedya |
svadehaṃ mahāṣoḍhoktam akhilaṃ smaret ||
śivo hām iti niściṃtya (!) ṣoḍaśārṇnaṃ japet || || (fol. 8v5–6)
Colophon
iti śrīmaheśānandanāthaśrīcaraṇaparicaryyāparāpṛyo (!) śrīśaṃkarānandanāthena viracitāyā (!) śivārccanadīpikoddhṛtāyāṃ śrīguruśāṃkāryyāṃ nyāsakāṇḍe mahāṣoḍhānyāsanirūpaṇaṃ nāma caturthopadeśaḥ samāptaḥ || (fol. 8v6–8)
Microfilm Details
Reel No. A 972/23
Date of Filming 26-12-1984
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-09-2007
Bibliography